Declension table of ?kṛttivāseśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativekṛttivāseśvaraliṅgam kṛttivāseśvaraliṅge kṛttivāseśvaraliṅgāni
Vocativekṛttivāseśvaraliṅga kṛttivāseśvaraliṅge kṛttivāseśvaraliṅgāni
Accusativekṛttivāseśvaraliṅgam kṛttivāseśvaraliṅge kṛttivāseśvaraliṅgāni
Instrumentalkṛttivāseśvaraliṅgena kṛttivāseśvaraliṅgābhyām kṛttivāseśvaraliṅgaiḥ
Dativekṛttivāseśvaraliṅgāya kṛttivāseśvaraliṅgābhyām kṛttivāseśvaraliṅgebhyaḥ
Ablativekṛttivāseśvaraliṅgāt kṛttivāseśvaraliṅgābhyām kṛttivāseśvaraliṅgebhyaḥ
Genitivekṛttivāseśvaraliṅgasya kṛttivāseśvaraliṅgayoḥ kṛttivāseśvaraliṅgānām
Locativekṛttivāseśvaraliṅge kṛttivāseśvaraliṅgayoḥ kṛttivāseśvaraliṅgeṣu

Compound kṛttivāseśvaraliṅga -

Adverb -kṛttivāseśvaraliṅgam -kṛttivāseśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria