Declension table of ?kṛttikāsambhava

Deva

MasculineSingularDualPlural
Nominativekṛttikāsambhavaḥ kṛttikāsambhavau kṛttikāsambhavāḥ
Vocativekṛttikāsambhava kṛttikāsambhavau kṛttikāsambhavāḥ
Accusativekṛttikāsambhavam kṛttikāsambhavau kṛttikāsambhavān
Instrumentalkṛttikāsambhavena kṛttikāsambhavābhyām kṛttikāsambhavaiḥ kṛttikāsambhavebhiḥ
Dativekṛttikāsambhavāya kṛttikāsambhavābhyām kṛttikāsambhavebhyaḥ
Ablativekṛttikāsambhavāt kṛttikāsambhavābhyām kṛttikāsambhavebhyaḥ
Genitivekṛttikāsambhavasya kṛttikāsambhavayoḥ kṛttikāsambhavānām
Locativekṛttikāsambhave kṛttikāsambhavayoḥ kṛttikāsambhaveṣu

Compound kṛttikāsambhava -

Adverb -kṛttikāsambhavam -kṛttikāsambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria