Declension table of ?kṛttikābhava

Deva

MasculineSingularDualPlural
Nominativekṛttikābhavaḥ kṛttikābhavau kṛttikābhavāḥ
Vocativekṛttikābhava kṛttikābhavau kṛttikābhavāḥ
Accusativekṛttikābhavam kṛttikābhavau kṛttikābhavān
Instrumentalkṛttikābhavena kṛttikābhavābhyām kṛttikābhavaiḥ kṛttikābhavebhiḥ
Dativekṛttikābhavāya kṛttikābhavābhyām kṛttikābhavebhyaḥ
Ablativekṛttikābhavāt kṛttikābhavābhyām kṛttikābhavebhyaḥ
Genitivekṛttikābhavasya kṛttikābhavayoḥ kṛttikābhavānām
Locativekṛttikābhave kṛttikābhavayoḥ kṛttikābhaveṣu

Compound kṛttikābhava -

Adverb -kṛttikābhavam -kṛttikābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria