Declension table of ?kṛtsnavṛtā

Deva

FeminineSingularDualPlural
Nominativekṛtsnavṛtā kṛtsnavṛte kṛtsnavṛtāḥ
Vocativekṛtsnavṛte kṛtsnavṛte kṛtsnavṛtāḥ
Accusativekṛtsnavṛtām kṛtsnavṛte kṛtsnavṛtāḥ
Instrumentalkṛtsnavṛtayā kṛtsnavṛtābhyām kṛtsnavṛtābhiḥ
Dativekṛtsnavṛtāyai kṛtsnavṛtābhyām kṛtsnavṛtābhyaḥ
Ablativekṛtsnavṛtāyāḥ kṛtsnavṛtābhyām kṛtsnavṛtābhyaḥ
Genitivekṛtsnavṛtāyāḥ kṛtsnavṛtayoḥ kṛtsnavṛtānām
Locativekṛtsnavṛtāyām kṛtsnavṛtayoḥ kṛtsnavṛtāsu

Adverb -kṛtsnavṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria