Declension table of ?kṛtsnatara

Deva

NeuterSingularDualPlural
Nominativekṛtsnataram kṛtsnatare kṛtsnatarāṇi
Vocativekṛtsnatara kṛtsnatare kṛtsnatarāṇi
Accusativekṛtsnataram kṛtsnatare kṛtsnatarāṇi
Instrumentalkṛtsnatareṇa kṛtsnatarābhyām kṛtsnataraiḥ
Dativekṛtsnatarāya kṛtsnatarābhyām kṛtsnatarebhyaḥ
Ablativekṛtsnatarāt kṛtsnatarābhyām kṛtsnatarebhyaḥ
Genitivekṛtsnatarasya kṛtsnatarayoḥ kṛtsnatarāṇām
Locativekṛtsnatare kṛtsnatarayoḥ kṛtsnatareṣu

Compound kṛtsnatara -

Adverb -kṛtsnataram -kṛtsnatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria