Declension table of ?kṛtsnakā

Deva

FeminineSingularDualPlural
Nominativekṛtsnakā kṛtsnake kṛtsnakāḥ
Vocativekṛtsnake kṛtsnake kṛtsnakāḥ
Accusativekṛtsnakām kṛtsnake kṛtsnakāḥ
Instrumentalkṛtsnakayā kṛtsnakābhyām kṛtsnakābhiḥ
Dativekṛtsnakāyai kṛtsnakābhyām kṛtsnakābhyaḥ
Ablativekṛtsnakāyāḥ kṛtsnakābhyām kṛtsnakābhyaḥ
Genitivekṛtsnakāyāḥ kṛtsnakayoḥ kṛtsnakānām
Locativekṛtsnakāyām kṛtsnakayoḥ kṛtsnakāsu

Adverb -kṛtsnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria