Declension table of ?kṛtsnaka

Deva

MasculineSingularDualPlural
Nominativekṛtsnakaḥ kṛtsnakau kṛtsnakāḥ
Vocativekṛtsnaka kṛtsnakau kṛtsnakāḥ
Accusativekṛtsnakam kṛtsnakau kṛtsnakān
Instrumentalkṛtsnakena kṛtsnakābhyām kṛtsnakaiḥ kṛtsnakebhiḥ
Dativekṛtsnakāya kṛtsnakābhyām kṛtsnakebhyaḥ
Ablativekṛtsnakāt kṛtsnakābhyām kṛtsnakebhyaḥ
Genitivekṛtsnakasya kṛtsnakayoḥ kṛtsnakānām
Locativekṛtsnake kṛtsnakayoḥ kṛtsnakeṣu

Compound kṛtsnaka -

Adverb -kṛtsnakam -kṛtsnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria