Declension table of ?kṛtsnahṛdaya

Deva

NeuterSingularDualPlural
Nominativekṛtsnahṛdayam kṛtsnahṛdaye kṛtsnahṛdayāni
Vocativekṛtsnahṛdaya kṛtsnahṛdaye kṛtsnahṛdayāni
Accusativekṛtsnahṛdayam kṛtsnahṛdaye kṛtsnahṛdayāni
Instrumentalkṛtsnahṛdayena kṛtsnahṛdayābhyām kṛtsnahṛdayaiḥ
Dativekṛtsnahṛdayāya kṛtsnahṛdayābhyām kṛtsnahṛdayebhyaḥ
Ablativekṛtsnahṛdayāt kṛtsnahṛdayābhyām kṛtsnahṛdayebhyaḥ
Genitivekṛtsnahṛdayasya kṛtsnahṛdayayoḥ kṛtsnahṛdayānām
Locativekṛtsnahṛdaye kṛtsnahṛdayayoḥ kṛtsnahṛdayeṣu

Compound kṛtsnahṛdaya -

Adverb -kṛtsnahṛdayam -kṛtsnahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria