Declension table of ?kṛtsnāyatā

Deva

FeminineSingularDualPlural
Nominativekṛtsnāyatā kṛtsnāyate kṛtsnāyatāḥ
Vocativekṛtsnāyate kṛtsnāyate kṛtsnāyatāḥ
Accusativekṛtsnāyatām kṛtsnāyate kṛtsnāyatāḥ
Instrumentalkṛtsnāyatayā kṛtsnāyatābhyām kṛtsnāyatābhiḥ
Dativekṛtsnāyatāyai kṛtsnāyatābhyām kṛtsnāyatābhyaḥ
Ablativekṛtsnāyatāyāḥ kṛtsnāyatābhyām kṛtsnāyatābhyaḥ
Genitivekṛtsnāyatāyāḥ kṛtsnāyatayoḥ kṛtsnāyatānām
Locativekṛtsnāyatāyām kṛtsnāyatayoḥ kṛtsnāyatāsu

Adverb -kṛtsnāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria