Declension table of ?kṛtsnāyata

Deva

NeuterSingularDualPlural
Nominativekṛtsnāyatam kṛtsnāyate kṛtsnāyatāni
Vocativekṛtsnāyata kṛtsnāyate kṛtsnāyatāni
Accusativekṛtsnāyatam kṛtsnāyate kṛtsnāyatāni
Instrumentalkṛtsnāyatena kṛtsnāyatābhyām kṛtsnāyataiḥ
Dativekṛtsnāyatāya kṛtsnāyatābhyām kṛtsnāyatebhyaḥ
Ablativekṛtsnāyatāt kṛtsnāyatābhyām kṛtsnāyatebhyaḥ
Genitivekṛtsnāyatasya kṛtsnāyatayoḥ kṛtsnāyatānām
Locativekṛtsnāyate kṛtsnāyatayoḥ kṛtsnāyateṣu

Compound kṛtsnāyata -

Adverb -kṛtsnāyatam -kṛtsnāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria