Declension table of ?kṛtrimavana

Deva

NeuterSingularDualPlural
Nominativekṛtrimavanam kṛtrimavane kṛtrimavanāni
Vocativekṛtrimavana kṛtrimavane kṛtrimavanāni
Accusativekṛtrimavanam kṛtrimavane kṛtrimavanāni
Instrumentalkṛtrimavanena kṛtrimavanābhyām kṛtrimavanaiḥ
Dativekṛtrimavanāya kṛtrimavanābhyām kṛtrimavanebhyaḥ
Ablativekṛtrimavanāt kṛtrimavanābhyām kṛtrimavanebhyaḥ
Genitivekṛtrimavanasya kṛtrimavanayoḥ kṛtrimavanānām
Locativekṛtrimavane kṛtrimavanayoḥ kṛtrimavaneṣu

Compound kṛtrimavana -

Adverb -kṛtrimavanam -kṛtrimavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria