Declension table of ?kṛtrimaratna

Deva

NeuterSingularDualPlural
Nominativekṛtrimaratnam kṛtrimaratne kṛtrimaratnāni
Vocativekṛtrimaratna kṛtrimaratne kṛtrimaratnāni
Accusativekṛtrimaratnam kṛtrimaratne kṛtrimaratnāni
Instrumentalkṛtrimaratnena kṛtrimaratnābhyām kṛtrimaratnaiḥ
Dativekṛtrimaratnāya kṛtrimaratnābhyām kṛtrimaratnebhyaḥ
Ablativekṛtrimaratnāt kṛtrimaratnābhyām kṛtrimaratnebhyaḥ
Genitivekṛtrimaratnasya kṛtrimaratnayoḥ kṛtrimaratnānām
Locativekṛtrimaratne kṛtrimaratnayoḥ kṛtrimaratneṣu

Compound kṛtrimaratna -

Adverb -kṛtrimaratnam -kṛtrimaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria