Declension table of ?kṛtrimaputraka

Deva

MasculineSingularDualPlural
Nominativekṛtrimaputrakaḥ kṛtrimaputrakau kṛtrimaputrakāḥ
Vocativekṛtrimaputraka kṛtrimaputrakau kṛtrimaputrakāḥ
Accusativekṛtrimaputrakam kṛtrimaputrakau kṛtrimaputrakān
Instrumentalkṛtrimaputrakeṇa kṛtrimaputrakābhyām kṛtrimaputrakaiḥ kṛtrimaputrakebhiḥ
Dativekṛtrimaputrakāya kṛtrimaputrakābhyām kṛtrimaputrakebhyaḥ
Ablativekṛtrimaputrakāt kṛtrimaputrakābhyām kṛtrimaputrakebhyaḥ
Genitivekṛtrimaputrakasya kṛtrimaputrakayoḥ kṛtrimaputrakāṇām
Locativekṛtrimaputrake kṛtrimaputrakayoḥ kṛtrimaputrakeṣu

Compound kṛtrimaputraka -

Adverb -kṛtrimaputrakam -kṛtrimaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria