Declension table of ?kṛtrimaka

Deva

MasculineSingularDualPlural
Nominativekṛtrimakaḥ kṛtrimakau kṛtrimakāḥ
Vocativekṛtrimaka kṛtrimakau kṛtrimakāḥ
Accusativekṛtrimakam kṛtrimakau kṛtrimakān
Instrumentalkṛtrimakeṇa kṛtrimakābhyām kṛtrimakaiḥ kṛtrimakebhiḥ
Dativekṛtrimakāya kṛtrimakābhyām kṛtrimakebhyaḥ
Ablativekṛtrimakāt kṛtrimakābhyām kṛtrimakebhyaḥ
Genitivekṛtrimakasya kṛtrimakayoḥ kṛtrimakāṇām
Locativekṛtrimake kṛtrimakayoḥ kṛtrimakeṣu

Compound kṛtrimaka -

Adverb -kṛtrimakam -kṛtrimakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria