Declension table of ?kṛtrimadhūpaka

Deva

MasculineSingularDualPlural
Nominativekṛtrimadhūpakaḥ kṛtrimadhūpakau kṛtrimadhūpakāḥ
Vocativekṛtrimadhūpaka kṛtrimadhūpakau kṛtrimadhūpakāḥ
Accusativekṛtrimadhūpakam kṛtrimadhūpakau kṛtrimadhūpakān
Instrumentalkṛtrimadhūpakena kṛtrimadhūpakābhyām kṛtrimadhūpakaiḥ kṛtrimadhūpakebhiḥ
Dativekṛtrimadhūpakāya kṛtrimadhūpakābhyām kṛtrimadhūpakebhyaḥ
Ablativekṛtrimadhūpakāt kṛtrimadhūpakābhyām kṛtrimadhūpakebhyaḥ
Genitivekṛtrimadhūpakasya kṛtrimadhūpakayoḥ kṛtrimadhūpakānām
Locativekṛtrimadhūpake kṛtrimadhūpakayoḥ kṛtrimadhūpakeṣu

Compound kṛtrimadhūpaka -

Adverb -kṛtrimadhūpakam -kṛtrimadhūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria