Declension table of ?kṛtrimadhūpa

Deva

MasculineSingularDualPlural
Nominativekṛtrimadhūpaḥ kṛtrimadhūpau kṛtrimadhūpāḥ
Vocativekṛtrimadhūpa kṛtrimadhūpau kṛtrimadhūpāḥ
Accusativekṛtrimadhūpam kṛtrimadhūpau kṛtrimadhūpān
Instrumentalkṛtrimadhūpena kṛtrimadhūpābhyām kṛtrimadhūpaiḥ kṛtrimadhūpebhiḥ
Dativekṛtrimadhūpāya kṛtrimadhūpābhyām kṛtrimadhūpebhyaḥ
Ablativekṛtrimadhūpāt kṛtrimadhūpābhyām kṛtrimadhūpebhyaḥ
Genitivekṛtrimadhūpasya kṛtrimadhūpayoḥ kṛtrimadhūpānām
Locativekṛtrimadhūpe kṛtrimadhūpayoḥ kṛtrimadhūpeṣu

Compound kṛtrimadhūpa -

Adverb -kṛtrimadhūpam -kṛtrimadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria