Declension table of ?kṛtrimabhūmi

Deva

FeminineSingularDualPlural
Nominativekṛtrimabhūmiḥ kṛtrimabhūmī kṛtrimabhūmayaḥ
Vocativekṛtrimabhūme kṛtrimabhūmī kṛtrimabhūmayaḥ
Accusativekṛtrimabhūmim kṛtrimabhūmī kṛtrimabhūmīḥ
Instrumentalkṛtrimabhūmyā kṛtrimabhūmibhyām kṛtrimabhūmibhiḥ
Dativekṛtrimabhūmyai kṛtrimabhūmaye kṛtrimabhūmibhyām kṛtrimabhūmibhyaḥ
Ablativekṛtrimabhūmyāḥ kṛtrimabhūmeḥ kṛtrimabhūmibhyām kṛtrimabhūmibhyaḥ
Genitivekṛtrimabhūmyāḥ kṛtrimabhūmeḥ kṛtrimabhūmyoḥ kṛtrimabhūmīṇām
Locativekṛtrimabhūmyām kṛtrimabhūmau kṛtrimabhūmyoḥ kṛtrimabhūmiṣu

Compound kṛtrimabhūmi -

Adverb -kṛtrimabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria