Declension table of ?kṛtotsāhā

Deva

FeminineSingularDualPlural
Nominativekṛtotsāhā kṛtotsāhe kṛtotsāhāḥ
Vocativekṛtotsāhe kṛtotsāhe kṛtotsāhāḥ
Accusativekṛtotsāhām kṛtotsāhe kṛtotsāhāḥ
Instrumentalkṛtotsāhayā kṛtotsāhābhyām kṛtotsāhābhiḥ
Dativekṛtotsāhāyai kṛtotsāhābhyām kṛtotsāhābhyaḥ
Ablativekṛtotsāhāyāḥ kṛtotsāhābhyām kṛtotsāhābhyaḥ
Genitivekṛtotsāhāyāḥ kṛtotsāhayoḥ kṛtotsāhānām
Locativekṛtotsāhāyām kṛtotsāhayoḥ kṛtotsāhāsu

Adverb -kṛtotsāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria