Declension table of ?kṛtotsāha

Deva

MasculineSingularDualPlural
Nominativekṛtotsāhaḥ kṛtotsāhau kṛtotsāhāḥ
Vocativekṛtotsāha kṛtotsāhau kṛtotsāhāḥ
Accusativekṛtotsāham kṛtotsāhau kṛtotsāhān
Instrumentalkṛtotsāhena kṛtotsāhābhyām kṛtotsāhaiḥ kṛtotsāhebhiḥ
Dativekṛtotsāhāya kṛtotsāhābhyām kṛtotsāhebhyaḥ
Ablativekṛtotsāhāt kṛtotsāhābhyām kṛtotsāhebhyaḥ
Genitivekṛtotsāhasya kṛtotsāhayoḥ kṛtotsāhānām
Locativekṛtotsāhe kṛtotsāhayoḥ kṛtotsāheṣu

Compound kṛtotsāha -

Adverb -kṛtotsāham -kṛtotsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria