Declension table of ?kṛtopavāsa

Deva

NeuterSingularDualPlural
Nominativekṛtopavāsam kṛtopavāse kṛtopavāsāni
Vocativekṛtopavāsa kṛtopavāse kṛtopavāsāni
Accusativekṛtopavāsam kṛtopavāse kṛtopavāsāni
Instrumentalkṛtopavāsena kṛtopavāsābhyām kṛtopavāsaiḥ
Dativekṛtopavāsāya kṛtopavāsābhyām kṛtopavāsebhyaḥ
Ablativekṛtopavāsāt kṛtopavāsābhyām kṛtopavāsebhyaḥ
Genitivekṛtopavāsasya kṛtopavāsayoḥ kṛtopavāsānām
Locativekṛtopavāse kṛtopavāsayoḥ kṛtopavāseṣu

Compound kṛtopavāsa -

Adverb -kṛtopavāsam -kṛtopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria