Declension table of ?kṛtopavāsa

Deva

MasculineSingularDualPlural
Nominativekṛtopavāsaḥ kṛtopavāsau kṛtopavāsāḥ
Vocativekṛtopavāsa kṛtopavāsau kṛtopavāsāḥ
Accusativekṛtopavāsam kṛtopavāsau kṛtopavāsān
Instrumentalkṛtopavāsena kṛtopavāsābhyām kṛtopavāsaiḥ kṛtopavāsebhiḥ
Dativekṛtopavāsāya kṛtopavāsābhyām kṛtopavāsebhyaḥ
Ablativekṛtopavāsāt kṛtopavāsābhyām kṛtopavāsebhyaḥ
Genitivekṛtopavāsasya kṛtopavāsayoḥ kṛtopavāsānām
Locativekṛtopavāse kṛtopavāsayoḥ kṛtopavāseṣu

Compound kṛtopavāsa -

Adverb -kṛtopavāsam -kṛtopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria