Declension table of ?kṛtopabhoga

Deva

NeuterSingularDualPlural
Nominativekṛtopabhogam kṛtopabhoge kṛtopabhogāni
Vocativekṛtopabhoga kṛtopabhoge kṛtopabhogāni
Accusativekṛtopabhogam kṛtopabhoge kṛtopabhogāni
Instrumentalkṛtopabhogena kṛtopabhogābhyām kṛtopabhogaiḥ
Dativekṛtopabhogāya kṛtopabhogābhyām kṛtopabhogebhyaḥ
Ablativekṛtopabhogāt kṛtopabhogābhyām kṛtopabhogebhyaḥ
Genitivekṛtopabhogasya kṛtopabhogayoḥ kṛtopabhogānām
Locativekṛtopabhoge kṛtopabhogayoḥ kṛtopabhogeṣu

Compound kṛtopabhoga -

Adverb -kṛtopabhogam -kṛtopabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria