Declension table of ?kṛtopabhoga

Deva

MasculineSingularDualPlural
Nominativekṛtopabhogaḥ kṛtopabhogau kṛtopabhogāḥ
Vocativekṛtopabhoga kṛtopabhogau kṛtopabhogāḥ
Accusativekṛtopabhogam kṛtopabhogau kṛtopabhogān
Instrumentalkṛtopabhogena kṛtopabhogābhyām kṛtopabhogaiḥ kṛtopabhogebhiḥ
Dativekṛtopabhogāya kṛtopabhogābhyām kṛtopabhogebhyaḥ
Ablativekṛtopabhogāt kṛtopabhogābhyām kṛtopabhogebhyaḥ
Genitivekṛtopabhogasya kṛtopabhogayoḥ kṛtopabhogānām
Locativekṛtopabhoge kṛtopabhogayoḥ kṛtopabhogeṣu

Compound kṛtopabhoga -

Adverb -kṛtopabhogam -kṛtopabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria