Declension table of ?kṛtonmādā

Deva

FeminineSingularDualPlural
Nominativekṛtonmādā kṛtonmāde kṛtonmādāḥ
Vocativekṛtonmāde kṛtonmāde kṛtonmādāḥ
Accusativekṛtonmādām kṛtonmāde kṛtonmādāḥ
Instrumentalkṛtonmādayā kṛtonmādābhyām kṛtonmādābhiḥ
Dativekṛtonmādāyai kṛtonmādābhyām kṛtonmādābhyaḥ
Ablativekṛtonmādāyāḥ kṛtonmādābhyām kṛtonmādābhyaḥ
Genitivekṛtonmādāyāḥ kṛtonmādayoḥ kṛtonmādānām
Locativekṛtonmādāyām kṛtonmādayoḥ kṛtonmādāsu

Adverb -kṛtonmādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria