Declension table of ?kṛtonmāda

Deva

NeuterSingularDualPlural
Nominativekṛtonmādam kṛtonmāde kṛtonmādāni
Vocativekṛtonmāda kṛtonmāde kṛtonmādāni
Accusativekṛtonmādam kṛtonmāde kṛtonmādāni
Instrumentalkṛtonmādena kṛtonmādābhyām kṛtonmādaiḥ
Dativekṛtonmādāya kṛtonmādābhyām kṛtonmādebhyaḥ
Ablativekṛtonmādāt kṛtonmādābhyām kṛtonmādebhyaḥ
Genitivekṛtonmādasya kṛtonmādayoḥ kṛtonmādānām
Locativekṛtonmāde kṛtonmādayoḥ kṛtonmādeṣu

Compound kṛtonmāda -

Adverb -kṛtonmādam -kṛtonmādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria