Declension table of ?kṛtodvāha

Deva

NeuterSingularDualPlural
Nominativekṛtodvāham kṛtodvāhe kṛtodvāhāni
Vocativekṛtodvāha kṛtodvāhe kṛtodvāhāni
Accusativekṛtodvāham kṛtodvāhe kṛtodvāhāni
Instrumentalkṛtodvāhena kṛtodvāhābhyām kṛtodvāhaiḥ
Dativekṛtodvāhāya kṛtodvāhābhyām kṛtodvāhebhyaḥ
Ablativekṛtodvāhāt kṛtodvāhābhyām kṛtodvāhebhyaḥ
Genitivekṛtodvāhasya kṛtodvāhayoḥ kṛtodvāhānām
Locativekṛtodvāhe kṛtodvāhayoḥ kṛtodvāheṣu

Compound kṛtodvāha -

Adverb -kṛtodvāham -kṛtodvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria