Declension table of ?kṛtodvāha

Deva

MasculineSingularDualPlural
Nominativekṛtodvāhaḥ kṛtodvāhau kṛtodvāhāḥ
Vocativekṛtodvāha kṛtodvāhau kṛtodvāhāḥ
Accusativekṛtodvāham kṛtodvāhau kṛtodvāhān
Instrumentalkṛtodvāhena kṛtodvāhābhyām kṛtodvāhaiḥ kṛtodvāhebhiḥ
Dativekṛtodvāhāya kṛtodvāhābhyām kṛtodvāhebhyaḥ
Ablativekṛtodvāhāt kṛtodvāhābhyām kṛtodvāhebhyaḥ
Genitivekṛtodvāhasya kṛtodvāhayoḥ kṛtodvāhānām
Locativekṛtodvāhe kṛtodvāhayoḥ kṛtodvāheṣu

Compound kṛtodvāha -

Adverb -kṛtodvāham -kṛtodvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria