Declension table of ?kṛtodakā

Deva

FeminineSingularDualPlural
Nominativekṛtodakā kṛtodake kṛtodakāḥ
Vocativekṛtodake kṛtodake kṛtodakāḥ
Accusativekṛtodakām kṛtodake kṛtodakāḥ
Instrumentalkṛtodakayā kṛtodakābhyām kṛtodakābhiḥ
Dativekṛtodakāyai kṛtodakābhyām kṛtodakābhyaḥ
Ablativekṛtodakāyāḥ kṛtodakābhyām kṛtodakābhyaḥ
Genitivekṛtodakāyāḥ kṛtodakayoḥ kṛtodakānām
Locativekṛtodakāyām kṛtodakayoḥ kṛtodakāsu

Adverb -kṛtodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria