Declension table of ?kṛtoṅkāra

Deva

MasculineSingularDualPlural
Nominativekṛtoṅkāraḥ kṛtoṅkārau kṛtoṅkārāḥ
Vocativekṛtoṅkāra kṛtoṅkārau kṛtoṅkārāḥ
Accusativekṛtoṅkāram kṛtoṅkārau kṛtoṅkārān
Instrumentalkṛtoṅkāreṇa kṛtoṅkārābhyām kṛtoṅkāraiḥ kṛtoṅkārebhiḥ
Dativekṛtoṅkārāya kṛtoṅkārābhyām kṛtoṅkārebhyaḥ
Ablativekṛtoṅkārāt kṛtoṅkārābhyām kṛtoṅkārebhyaḥ
Genitivekṛtoṅkārasya kṛtoṅkārayoḥ kṛtoṅkārāṇām
Locativekṛtoṅkāre kṛtoṅkārayoḥ kṛtoṅkāreṣu

Compound kṛtoṅkāra -

Adverb -kṛtoṅkāram -kṛtoṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria