Declension table of ?kṛtisādhyatva

Deva

NeuterSingularDualPlural
Nominativekṛtisādhyatvam kṛtisādhyatve kṛtisādhyatvāni
Vocativekṛtisādhyatva kṛtisādhyatve kṛtisādhyatvāni
Accusativekṛtisādhyatvam kṛtisādhyatve kṛtisādhyatvāni
Instrumentalkṛtisādhyatvena kṛtisādhyatvābhyām kṛtisādhyatvaiḥ
Dativekṛtisādhyatvāya kṛtisādhyatvābhyām kṛtisādhyatvebhyaḥ
Ablativekṛtisādhyatvāt kṛtisādhyatvābhyām kṛtisādhyatvebhyaḥ
Genitivekṛtisādhyatvasya kṛtisādhyatvayoḥ kṛtisādhyatvānām
Locativekṛtisādhyatve kṛtisādhyatvayoḥ kṛtisādhyatveṣu

Compound kṛtisādhyatva -

Adverb -kṛtisādhyatvam -kṛtisādhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria