Declension table of ?kṛtaśramā

Deva

FeminineSingularDualPlural
Nominativekṛtaśramā kṛtaśrame kṛtaśramāḥ
Vocativekṛtaśrame kṛtaśrame kṛtaśramāḥ
Accusativekṛtaśramām kṛtaśrame kṛtaśramāḥ
Instrumentalkṛtaśramayā kṛtaśramābhyām kṛtaśramābhiḥ
Dativekṛtaśramāyai kṛtaśramābhyām kṛtaśramābhyaḥ
Ablativekṛtaśramāyāḥ kṛtaśramābhyām kṛtaśramābhyaḥ
Genitivekṛtaśramāyāḥ kṛtaśramayoḥ kṛtaśramāṇām
Locativekṛtaśramāyām kṛtaśramayoḥ kṛtaśramāsu

Adverb -kṛtaśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria