Declension table of ?kṛtaśrama

Deva

MasculineSingularDualPlural
Nominativekṛtaśramaḥ kṛtaśramau kṛtaśramāḥ
Vocativekṛtaśrama kṛtaśramau kṛtaśramāḥ
Accusativekṛtaśramam kṛtaśramau kṛtaśramān
Instrumentalkṛtaśrameṇa kṛtaśramābhyām kṛtaśramaiḥ kṛtaśramebhiḥ
Dativekṛtaśramāya kṛtaśramābhyām kṛtaśramebhyaḥ
Ablativekṛtaśramāt kṛtaśramābhyām kṛtaśramebhyaḥ
Genitivekṛtaśramasya kṛtaśramayoḥ kṛtaśramāṇām
Locativekṛtaśrame kṛtaśramayoḥ kṛtaśrameṣu

Compound kṛtaśrama -

Adverb -kṛtaśramam -kṛtaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria