Declension table of ?kṛtaśobhā

Deva

FeminineSingularDualPlural
Nominativekṛtaśobhā kṛtaśobhe kṛtaśobhāḥ
Vocativekṛtaśobhe kṛtaśobhe kṛtaśobhāḥ
Accusativekṛtaśobhām kṛtaśobhe kṛtaśobhāḥ
Instrumentalkṛtaśobhayā kṛtaśobhābhyām kṛtaśobhābhiḥ
Dativekṛtaśobhāyai kṛtaśobhābhyām kṛtaśobhābhyaḥ
Ablativekṛtaśobhāyāḥ kṛtaśobhābhyām kṛtaśobhābhyaḥ
Genitivekṛtaśobhāyāḥ kṛtaśobhayoḥ kṛtaśobhānām
Locativekṛtaśobhāyām kṛtaśobhayoḥ kṛtaśobhāsu

Adverb -kṛtaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria