Declension table of ?kṛtaśilpā

Deva

FeminineSingularDualPlural
Nominativekṛtaśilpā kṛtaśilpe kṛtaśilpāḥ
Vocativekṛtaśilpe kṛtaśilpe kṛtaśilpāḥ
Accusativekṛtaśilpām kṛtaśilpe kṛtaśilpāḥ
Instrumentalkṛtaśilpayā kṛtaśilpābhyām kṛtaśilpābhiḥ
Dativekṛtaśilpāyai kṛtaśilpābhyām kṛtaśilpābhyaḥ
Ablativekṛtaśilpāyāḥ kṛtaśilpābhyām kṛtaśilpābhyaḥ
Genitivekṛtaśilpāyāḥ kṛtaśilpayoḥ kṛtaśilpānām
Locativekṛtaśilpāyām kṛtaśilpayoḥ kṛtaśilpāsu

Adverb -kṛtaśilpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria