Declension table of ?kṛtaśilpa

Deva

MasculineSingularDualPlural
Nominativekṛtaśilpaḥ kṛtaśilpau kṛtaśilpāḥ
Vocativekṛtaśilpa kṛtaśilpau kṛtaśilpāḥ
Accusativekṛtaśilpam kṛtaśilpau kṛtaśilpān
Instrumentalkṛtaśilpena kṛtaśilpābhyām kṛtaśilpaiḥ kṛtaśilpebhiḥ
Dativekṛtaśilpāya kṛtaśilpābhyām kṛtaśilpebhyaḥ
Ablativekṛtaśilpāt kṛtaśilpābhyām kṛtaśilpebhyaḥ
Genitivekṛtaśilpasya kṛtaśilpayoḥ kṛtaśilpānām
Locativekṛtaśilpe kṛtaśilpayoḥ kṛtaśilpeṣu

Compound kṛtaśilpa -

Adverb -kṛtaśilpam -kṛtaśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria