Declension table of ?kṛtaśaucā

Deva

FeminineSingularDualPlural
Nominativekṛtaśaucā kṛtaśauce kṛtaśaucāḥ
Vocativekṛtaśauce kṛtaśauce kṛtaśaucāḥ
Accusativekṛtaśaucām kṛtaśauce kṛtaśaucāḥ
Instrumentalkṛtaśaucayā kṛtaśaucābhyām kṛtaśaucābhiḥ
Dativekṛtaśaucāyai kṛtaśaucābhyām kṛtaśaucābhyaḥ
Ablativekṛtaśaucāyāḥ kṛtaśaucābhyām kṛtaśaucābhyaḥ
Genitivekṛtaśaucāyāḥ kṛtaśaucayoḥ kṛtaśaucānām
Locativekṛtaśaucāyām kṛtaśaucayoḥ kṛtaśaucāsu

Adverb -kṛtaśaucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria