Declension table of ?kṛtaśauca

Deva

NeuterSingularDualPlural
Nominativekṛtaśaucam kṛtaśauce kṛtaśaucāni
Vocativekṛtaśauca kṛtaśauce kṛtaśaucāni
Accusativekṛtaśaucam kṛtaśauce kṛtaśaucāni
Instrumentalkṛtaśaucena kṛtaśaucābhyām kṛtaśaucaiḥ
Dativekṛtaśaucāya kṛtaśaucābhyām kṛtaśaucebhyaḥ
Ablativekṛtaśaucāt kṛtaśaucābhyām kṛtaśaucebhyaḥ
Genitivekṛtaśaucasya kṛtaśaucayoḥ kṛtaśaucānām
Locativekṛtaśauce kṛtaśaucayoḥ kṛtaśauceṣu

Compound kṛtaśauca -

Adverb -kṛtaśaucam -kṛtaśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria