Declension table of ?kṛtaśauca

Deva

MasculineSingularDualPlural
Nominativekṛtaśaucaḥ kṛtaśaucau kṛtaśaucāḥ
Vocativekṛtaśauca kṛtaśaucau kṛtaśaucāḥ
Accusativekṛtaśaucam kṛtaśaucau kṛtaśaucān
Instrumentalkṛtaśaucena kṛtaśaucābhyām kṛtaśaucaiḥ kṛtaśaucebhiḥ
Dativekṛtaśaucāya kṛtaśaucābhyām kṛtaśaucebhyaḥ
Ablativekṛtaśaucāt kṛtaśaucābhyām kṛtaśaucebhyaḥ
Genitivekṛtaśaucasya kṛtaśaucayoḥ kṛtaśaucānām
Locativekṛtaśauce kṛtaśaucayoḥ kṛtaśauceṣu

Compound kṛtaśauca -

Adverb -kṛtaśaucam -kṛtaśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria