Declension table of ?kṛtaśastraniḥśramā

Deva

FeminineSingularDualPlural
Nominativekṛtaśastraniḥśramā kṛtaśastraniḥśrame kṛtaśastraniḥśramāḥ
Vocativekṛtaśastraniḥśrame kṛtaśastraniḥśrame kṛtaśastraniḥśramāḥ
Accusativekṛtaśastraniḥśramām kṛtaśastraniḥśrame kṛtaśastraniḥśramāḥ
Instrumentalkṛtaśastraniḥśramayā kṛtaśastraniḥśramābhyām kṛtaśastraniḥśramābhiḥ
Dativekṛtaśastraniḥśramāyai kṛtaśastraniḥśramābhyām kṛtaśastraniḥśramābhyaḥ
Ablativekṛtaśastraniḥśramāyāḥ kṛtaśastraniḥśramābhyām kṛtaśastraniḥśramābhyaḥ
Genitivekṛtaśastraniḥśramāyāḥ kṛtaśastraniḥśramayoḥ kṛtaśastraniḥśramāṇām
Locativekṛtaśastraniḥśramāyām kṛtaśastraniḥśramayoḥ kṛtaśastraniḥśramāsu

Adverb -kṛtaśastraniḥśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria