Declension table of ?kṛtaśarmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtaśarmā | kṛtaśarmāṇau | kṛtaśarmāṇaḥ |
Vocative | kṛtaśarman | kṛtaśarmāṇau | kṛtaśarmāṇaḥ |
Accusative | kṛtaśarmāṇam | kṛtaśarmāṇau | kṛtaśarmaṇaḥ |
Instrumental | kṛtaśarmaṇā | kṛtaśarmabhyām | kṛtaśarmabhiḥ |
Dative | kṛtaśarmaṇe | kṛtaśarmabhyām | kṛtaśarmabhyaḥ |
Ablative | kṛtaśarmaṇaḥ | kṛtaśarmabhyām | kṛtaśarmabhyaḥ |
Genitive | kṛtaśarmaṇaḥ | kṛtaśarmaṇoḥ | kṛtaśarmaṇām |
Locative | kṛtaśarmaṇi | kṛtaśarmaṇoḥ | kṛtaśarmasu |