Declension table of ?kṛtaśarman

Deva

MasculineSingularDualPlural
Nominativekṛtaśarmā kṛtaśarmāṇau kṛtaśarmāṇaḥ
Vocativekṛtaśarman kṛtaśarmāṇau kṛtaśarmāṇaḥ
Accusativekṛtaśarmāṇam kṛtaśarmāṇau kṛtaśarmaṇaḥ
Instrumentalkṛtaśarmaṇā kṛtaśarmabhyām kṛtaśarmabhiḥ
Dativekṛtaśarmaṇe kṛtaśarmabhyām kṛtaśarmabhyaḥ
Ablativekṛtaśarmaṇaḥ kṛtaśarmabhyām kṛtaśarmabhyaḥ
Genitivekṛtaśarmaṇaḥ kṛtaśarmaṇoḥ kṛtaśarmaṇām
Locativekṛtaśarmaṇi kṛtaśarmaṇoḥ kṛtaśarmasu

Compound kṛtaśarma -

Adverb -kṛtaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria