Declension table of ?kṛtaśakti

Deva

NeuterSingularDualPlural
Nominativekṛtaśakti kṛtaśaktinī kṛtaśaktīni
Vocativekṛtaśakti kṛtaśaktinī kṛtaśaktīni
Accusativekṛtaśakti kṛtaśaktinī kṛtaśaktīni
Instrumentalkṛtaśaktinā kṛtaśaktibhyām kṛtaśaktibhiḥ
Dativekṛtaśaktine kṛtaśaktibhyām kṛtaśaktibhyaḥ
Ablativekṛtaśaktinaḥ kṛtaśaktibhyām kṛtaśaktibhyaḥ
Genitivekṛtaśaktinaḥ kṛtaśaktinoḥ kṛtaśaktīnām
Locativekṛtaśaktini kṛtaśaktinoḥ kṛtaśaktiṣu

Compound kṛtaśakti -

Adverb -kṛtaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria