Declension table of ?kṛtayogya

Deva

NeuterSingularDualPlural
Nominativekṛtayogyam kṛtayogye kṛtayogyāni
Vocativekṛtayogya kṛtayogye kṛtayogyāni
Accusativekṛtayogyam kṛtayogye kṛtayogyāni
Instrumentalkṛtayogyena kṛtayogyābhyām kṛtayogyaiḥ
Dativekṛtayogyāya kṛtayogyābhyām kṛtayogyebhyaḥ
Ablativekṛtayogyāt kṛtayogyābhyām kṛtayogyebhyaḥ
Genitivekṛtayogyasya kṛtayogyayoḥ kṛtayogyānām
Locativekṛtayogye kṛtayogyayoḥ kṛtayogyeṣu

Compound kṛtayogya -

Adverb -kṛtayogyam -kṛtayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria