Declension table of ?kṛtayajña

Deva

MasculineSingularDualPlural
Nominativekṛtayajñaḥ kṛtayajñau kṛtayajñāḥ
Vocativekṛtayajña kṛtayajñau kṛtayajñāḥ
Accusativekṛtayajñam kṛtayajñau kṛtayajñān
Instrumentalkṛtayajñena kṛtayajñābhyām kṛtayajñaiḥ kṛtayajñebhiḥ
Dativekṛtayajñāya kṛtayajñābhyām kṛtayajñebhyaḥ
Ablativekṛtayajñāt kṛtayajñābhyām kṛtayajñebhyaḥ
Genitivekṛtayajñasya kṛtayajñayoḥ kṛtayajñānām
Locativekṛtayajñe kṛtayajñayoḥ kṛtayajñeṣu

Compound kṛtayajña -

Adverb -kṛtayajñam -kṛtayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria