Declension table of ?kṛtayāma

Deva

NeuterSingularDualPlural
Nominativekṛtayāmam kṛtayāme kṛtayāmāni
Vocativekṛtayāma kṛtayāme kṛtayāmāni
Accusativekṛtayāmam kṛtayāme kṛtayāmāni
Instrumentalkṛtayāmena kṛtayāmābhyām kṛtayāmaiḥ
Dativekṛtayāmāya kṛtayāmābhyām kṛtayāmebhyaḥ
Ablativekṛtayāmāt kṛtayāmābhyām kṛtayāmebhyaḥ
Genitivekṛtayāmasya kṛtayāmayoḥ kṛtayāmānām
Locativekṛtayāme kṛtayāmayoḥ kṛtayāmeṣu

Compound kṛtayāma -

Adverb -kṛtayāmam -kṛtayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria