Declension table of ?kṛtavyalīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtavyalīkam | kṛtavyalīke | kṛtavyalīkāni |
Vocative | kṛtavyalīka | kṛtavyalīke | kṛtavyalīkāni |
Accusative | kṛtavyalīkam | kṛtavyalīke | kṛtavyalīkāni |
Instrumental | kṛtavyalīkena | kṛtavyalīkābhyām | kṛtavyalīkaiḥ |
Dative | kṛtavyalīkāya | kṛtavyalīkābhyām | kṛtavyalīkebhyaḥ |
Ablative | kṛtavyalīkāt | kṛtavyalīkābhyām | kṛtavyalīkebhyaḥ |
Genitive | kṛtavyalīkasya | kṛtavyalīkayoḥ | kṛtavyalīkānām |
Locative | kṛtavyalīke | kṛtavyalīkayoḥ | kṛtavyalīkeṣu |