Declension table of ?kṛtavyalīka

Deva

NeuterSingularDualPlural
Nominativekṛtavyalīkam kṛtavyalīke kṛtavyalīkāni
Vocativekṛtavyalīka kṛtavyalīke kṛtavyalīkāni
Accusativekṛtavyalīkam kṛtavyalīke kṛtavyalīkāni
Instrumentalkṛtavyalīkena kṛtavyalīkābhyām kṛtavyalīkaiḥ
Dativekṛtavyalīkāya kṛtavyalīkābhyām kṛtavyalīkebhyaḥ
Ablativekṛtavyalīkāt kṛtavyalīkābhyām kṛtavyalīkebhyaḥ
Genitivekṛtavyalīkasya kṛtavyalīkayoḥ kṛtavyalīkānām
Locativekṛtavyalīke kṛtavyalīkayoḥ kṛtavyalīkeṣu

Compound kṛtavyalīka -

Adverb -kṛtavyalīkam -kṛtavyalīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria