Declension table of ?kṛtavrata

Deva

MasculineSingularDualPlural
Nominativekṛtavrataḥ kṛtavratau kṛtavratāḥ
Vocativekṛtavrata kṛtavratau kṛtavratāḥ
Accusativekṛtavratam kṛtavratau kṛtavratān
Instrumentalkṛtavratena kṛtavratābhyām kṛtavrataiḥ kṛtavratebhiḥ
Dativekṛtavratāya kṛtavratābhyām kṛtavratebhyaḥ
Ablativekṛtavratāt kṛtavratābhyām kṛtavratebhyaḥ
Genitivekṛtavratasya kṛtavratayoḥ kṛtavratānām
Locativekṛtavrate kṛtavratayoḥ kṛtavrateṣu

Compound kṛtavrata -

Adverb -kṛtavratam -kṛtavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria