Declension table of ?kṛtavivāha

Deva

MasculineSingularDualPlural
Nominativekṛtavivāhaḥ kṛtavivāhau kṛtavivāhāḥ
Vocativekṛtavivāha kṛtavivāhau kṛtavivāhāḥ
Accusativekṛtavivāham kṛtavivāhau kṛtavivāhān
Instrumentalkṛtavivāhena kṛtavivāhābhyām kṛtavivāhaiḥ kṛtavivāhebhiḥ
Dativekṛtavivāhāya kṛtavivāhābhyām kṛtavivāhebhyaḥ
Ablativekṛtavivāhāt kṛtavivāhābhyām kṛtavivāhebhyaḥ
Genitivekṛtavivāhasya kṛtavivāhayoḥ kṛtavivāhānām
Locativekṛtavivāhe kṛtavivāhayoḥ kṛtavivāheṣu

Compound kṛtavivāha -

Adverb -kṛtavivāham -kṛtavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria