Declension table of ?kṛtavismayā

Deva

FeminineSingularDualPlural
Nominativekṛtavismayā kṛtavismaye kṛtavismayāḥ
Vocativekṛtavismaye kṛtavismaye kṛtavismayāḥ
Accusativekṛtavismayām kṛtavismaye kṛtavismayāḥ
Instrumentalkṛtavismayayā kṛtavismayābhyām kṛtavismayābhiḥ
Dativekṛtavismayāyai kṛtavismayābhyām kṛtavismayābhyaḥ
Ablativekṛtavismayāyāḥ kṛtavismayābhyām kṛtavismayābhyaḥ
Genitivekṛtavismayāyāḥ kṛtavismayayoḥ kṛtavismayānām
Locativekṛtavismayāyām kṛtavismayayoḥ kṛtavismayāsu

Adverb -kṛtavismayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria