Declension table of ?kṛtavismaya

Deva

NeuterSingularDualPlural
Nominativekṛtavismayam kṛtavismaye kṛtavismayāni
Vocativekṛtavismaya kṛtavismaye kṛtavismayāni
Accusativekṛtavismayam kṛtavismaye kṛtavismayāni
Instrumentalkṛtavismayena kṛtavismayābhyām kṛtavismayaiḥ
Dativekṛtavismayāya kṛtavismayābhyām kṛtavismayebhyaḥ
Ablativekṛtavismayāt kṛtavismayābhyām kṛtavismayebhyaḥ
Genitivekṛtavismayasya kṛtavismayayoḥ kṛtavismayānām
Locativekṛtavismaye kṛtavismayayoḥ kṛtavismayeṣu

Compound kṛtavismaya -

Adverb -kṛtavismayam -kṛtavismayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria