Declension table of ?kṛtavilāsa

Deva

MasculineSingularDualPlural
Nominativekṛtavilāsaḥ kṛtavilāsau kṛtavilāsāḥ
Vocativekṛtavilāsa kṛtavilāsau kṛtavilāsāḥ
Accusativekṛtavilāsam kṛtavilāsau kṛtavilāsān
Instrumentalkṛtavilāsena kṛtavilāsābhyām kṛtavilāsaiḥ kṛtavilāsebhiḥ
Dativekṛtavilāsāya kṛtavilāsābhyām kṛtavilāsebhyaḥ
Ablativekṛtavilāsāt kṛtavilāsābhyām kṛtavilāsebhyaḥ
Genitivekṛtavilāsasya kṛtavilāsayoḥ kṛtavilāsānām
Locativekṛtavilāse kṛtavilāsayoḥ kṛtavilāseṣu

Compound kṛtavilāsa -

Adverb -kṛtavilāsam -kṛtavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria